Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 29
________________ वयासी - अम्मापिय ! तुब्भे अब्भणुण्णाया अहं संजमेणं विहरामि / तए णं जहा मेहे नवरं पिया एवं वयासी - पुत्ता ! जंबु से गिहीधम्मे सुसाहु संजोगी सधामी जे पुत्ता अम्मापिय संकीरइ / तए णं अम्मापिय एवं वयासीपुत्ता ! अहं तव अम्मा जंबु अम्मामण छव्विहे रसे णिफन्नं / तं जहा - अमिय, मधु, चंदण, चंद, दक्ख, सक्कराए छरसे विहीए मातमणा निप्पाइया / तम्हा अम्मापियसणेहं मा मुंचह। पाणिग्गहणं करेह / पच्छा संजमं गिण्हह / तया णं जंबू तुसिणियं चिट्ठइ / अम्मापिए विवाहं सज्जेइ / तया णं अट्ठकुलबालिया अम्मापिए विवाहं सज्जेइ / तया णं अट्ठकुलबालिया अम्मापिय एवं वयासी - अम्हे जंबूएणं कन्नगा न दाइस्सइ / जेण कारणेणं जंबू संजमं गिण्हइ / पच्छा कण्णगा किं कीरइ। तेणटेणं न दाइस्सइ / तया णं ते कण्णगा एवं वयासी - आजम्मकाले जंबू विणा लक्ष्म्योऽपि नैव स्थिराः, कामाः किम्पाकान्तफलसदृशाः / आयुर्वारितरङ्गभङ्गसदृशम्। अतः सर्वं संसारस्वरूपमनित्यमुत्पत्तिविनाशाभ्यामेतत् संसारासारतावचः सूरीश्वरमुखाम्भोजात् श्रुत्वा जम्बू वैराग्यं बिभ्रनुद्वहन् धर्माचार्यं सुधर्मास्वामिनमित्थं वदतिस्वामिन् ! भवदनुज्ञातो यावन्मातापित्रोरादेशं लात्वा पश्चात्संयममार्गे विचरामि / ततः सूरिभिरुक्तम् - यथासुखं देवानुप्रिय ! मा प्रतिबन्धं कुर्याः / ततो जम्बू सुधर्मास्वामिनं नत्वा यत्र स्वगृहे मातापित्रोरुपागम्यमानो राजगृहवप्रगोपुरद्वारे यावदभ्येति तस्मिन्समयेऽवसरे नगराभ्यन्तरत एकं यन्त्रगोलमागच्छन्तं प्राकारकपिशीर्षभग्नम्, तद्यन्त्रगोलचक्रं जम्बूसन्मुखं पतितम् / ततो वैराग्यं विशेषतो जातम् / ततो पश्चाद्वलयित्वा गुरुसमीपे गत्वा ब्रह्मव्रतं गृहीतम् / ततो यत्र मातापितृसद्म तत्रैवोपागच्छति / मातापित्रोर्पादयोर्निपतति / तच्चरणयोर्लगित्वा एवमवादीत् - भो पित्रो ! भवद्भ्यामनुज्ञातो दत्तादेशः संयमं श्रुतचारित्ररूपमङ्गीकरोम्यभ्युपगच्छामि / ततो मातापितरावादेशं ददतुः, यथा मेघः श्रेणिकाङ्गजः / तद्वद्विप्रतारितो बहुभिः प्रेमवाक्यैस्तथापि न मन्यते / परं पिता इत्थमवादीत् - भो पुत्र! स एव गृहीधर्मः, स एव साधुयोगीश्वरधर्मो ये पुत्रा मातापित्रोः शुश्रूषां कुर्वन्ति। जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120