Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ परट्ठवेइ को वि कक्करं गिण्हइ / गयंदं मुयइ रासहं को वि गिण्हइ / कप्परुक्खमुल्लयइ को वि कणगं ठवेइ। अमयं परट्ठवेइ को वि सोवीरं आसायइ / मूढपुरिसे जिणधम्म चयइ को वि कामभोगे विलस्सइ / पवहणं चयइ को वि सिलाए चिट्ठइ। पुव्विसाहु संभारेह / भरहाइदसचक्कवट्टि रज्जं चइत्ता संजमेणं विहरिया / ए साहु संभारेह नमीरायरिसी, दुम्मुहरायरिसी, करकंडुरायरिसी, नग्गइरायरिसी, मियापुत्तसाहु, समुद्दपालसाहु, गयसुकुमालसाहु दुस्सहोवसग्गं अणुभवइ, सेसा साहु संभारेह। मेअज्जरिसी, मेघमुणी, अज्जुणमालायारे मुणी, धन्ने अणगारे, खंधे अणगारे, अइमुत्तरिसी। एयाइं अणेगरायकुमारा रज्जं, रटुं, पुरं, अंतेउरं चिच्चा जहा नागुव्व कंचुय संयमेणं तवसा अप्पाणं भावेमाणे विहरिया / केइ सिद्धिसुहं पत्ता केइ देवलोए एगावयारिणो सिज्झिस्सइ / तुमं ते साहुसमाणे भवह। नायलासरीरे असुइ ततो नागिला तद्वचनं श्रुत्वा तं च चारित्रभ्रष्टं विज्ञाय तं मुनि प्रत्येवमवादीत् - भो मुने ! एतन्मिथ्यावचो मा वद / मूल् मा भव / भाषासमिति वद / संयम चिन्तामणिरत्नसदृशमिहलौकिकपारलौकिकसुखप्रदं परिष्ठाप्य विषयसुखं कर्करसमं कोऽपि गृहाति ? गजेन्द्रं मुक्त्वा रासभोपरि क आरोहति ? कल्पवृक्षमुन्मूल्य कोऽपि निजगृहे कनकवृक्षं वपति ? कोऽपि पयः परिष्ठाप्य काञ्जिकमास्वादयति ? तथैव कोऽपि मूढो धर्म परित्यज्य कामभोग विलसति ? तथैव पोतं प्रवहणं त्यक्त्वा कोऽपि शिलायामुपविशति ? त्वमपि तथैव करोषि / तथैव वान्तमाहारं को मूर्खः करोति ? भो मुने ! पूर्वमपि ये ये साधवो जातास्तान्स्मर / भरतादयो दशचक्रवर्तिनरेश्वरा राज्यराष्ट्रबलवाहनकोशकोष्टागाराणि त्यक्त्वा संयममार्गसाधकाः संयमेनैव विहृतास्तान्स्मर / नमिराजर्षि-द्विमुखराजर्षि-करकण्डूराजर्षिनग्गईराजषि-मृगापुत्रसाधु-समुद्रपालसाधु-गजसुकुमालादयो ये केचन साधवः सजातास्ते सर्वे दुस्सहमुपसर्गमनुभवन्तः, सहन्तः सजातास्तान्स्मर / मेतार्यर्षिः, मेघर्षिः, अर्जुनमालाकारिमुनि, धन्यनामानगारः, खन्धकनामानगारः, जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120