Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam

View full book text
Previous | Next

Page 22
________________ अवियत्तदेहे दुवालसदारे अहनिसि पवाहेइ / अधुवे असासए सरीरे वाहिरोगाणं आलए / तेसिं सरीराणं कीव रमइ / पंडिआ विरमंति / नवरं गहियं संजमं न मुयइ / जहा अगंधणकुले नागा वमिऊण विसं न पच्छा गिण्हइ / अप्पं अग्गिं होमइ। तहा तुमं भवह / संजमसारं मुणह / देहं कामभोगं असारं जाणह। पुणरवि संजमं उच्चरेह / तया णं भावदेवे महिलाए एवं वयासी-भो महिला ! एगवारं मम नायला दंसावेह / तया णं ते नायला एवं वयासी - हे साहुरूवा ! अहं नायला / तव पिया इहं / तुमं मम पाणवल्लह / एस वयणं सुच्चा भावदेवे एवं अब्भत्थिए / हा ! एसा मम वल्लहा दुब्बला किसा अरूवसरीरा / तेणं भावदेवे णं एवं वयासी - वल्लहा ! तुमं केणटेणं दुब्बला किसा भवइ / तया णं नायला एवं वयासी - तुम अतिमुक्तकर्षिः प्रभृतयोऽनेकराजकुमारा राज्यं राष्ट्रं बलं वाहनमन्तःपुरं त्यक्त्वा यथा सर्पः कञ्चकं त्यक्त्वा यथा पलायते तथैव ते स्वात्मकार्यसाधकाः सञ्जाताः / संयमेन तपसा चात्मानं भावयतो विचरिताः / केचित्सिद्धिसुखं प्राप्ताः, केचिद्देवलोके गताः, एकावतारेण सिद्धिष्यन्ते / तस्मात्त्वं भोऽनगार ! श्रमणो भव / नागिलाशरीरेऽशुचिनिचिते द्वादशद्वाराणि सम्प्रवहन्ति / कृमिजालसङ्कलेऽध्रुवेऽशाश्वतशरीर आधिरोगालये भोगाभिलाषं निवर्तय / तस्मिन्नुक्तलक्षणशरीरेऽमेध्यरूपे कोऽपि मूढो रमते / पण्डिताः शुद्धमतयो यतयो मत्सदृश्या विरमन्ति, परं विशेषतो गृहीतं संयमं न मुच्यते / यथाऽगन्धनकुलसमुद्भूताः सर्पा विषं पश्चान्न गृह्णन्ति, स्वात्मानमग्नौ जुह्वति / तथा त्वमपि भव / संयमं सारं जानीहि / देहं च कामभोगविलासमसारमनित्यं जानीहि / भग्नपरिणामत्वात् पुनरपि संयमव्रतोच्चारं कुरु / यतिधर्मेऽप्रकम्पो भव / तदा भावदेव एवं वदति - हे स्त्रि श्राविके! एकवारं मां नागिलां निदर्शय, दृष्टिपूतां करोम्यहं यथा / ततो नागिलैवं वक्ति - भो मुने ! तस्या एतद्वचः श्रुत्वा भावदेवो मनस्येतद्विधमभ्यर्थितं चिन्तितं सङ्कल्पं समुत्पन्नम् / हा ! एषा मद्वल्लभा दुर्बलातीवकृशा कीदृशी जाता अरूपशरीरा / ततो जंबु अज्झयणं : जम्बूचरितम्

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120