Book Title: Jambu Azzayanam and Jambu Charitam
Author(s): Dharmratnavijay
Publisher: Manav Kalyan Sansthanam
View full book text
________________ विविहं कामभोगं भुंजमाणे विहरइ / तए णं से देवे वणमालाकुच्छे समुप्पन्नो / नवण्हं मासाणं जाव आरुग्गारुग्गं दारं पयाया / जाव सिवकुमारो नाम दत्तं। पंचधाइ परिगइए विहरइ / जुव्वणारंभे एगदिवसे पंचसयकन्ना पाणि गिण्हावेइ / अण्णया गवक्खे ठिओ पंचसय-अंतेउरीमज्झे बत्तीसबद्धनाडयं विलोएमाणे। तेणं समएणं वीयसोगानयरीए मझमझेणं धम्मघोससीसं अणगारे मासखमण-पारणए गोयरग्गगमणं पासेइ / ईरियासमिए जाव गुत्ति-गुत्त बंभयारी सिवकुमारे समणं पासइ पासित्ता एवं अब्भत्थिए / एस साहु / एस नीरससरीरे उसिणपरिसहे दुस्सहे, किसे, दुब्बले, किलंते, संते। एस साहु वंदामि उठाए गवक्खं मुयइ / मुयइत्ता जेणेव से निग्गंथे तेणेव उवागच्छइ उवागच्छित्ता वंदइ वंदित्ता एवं वयासी - केणटेणं एस दुस्सहं सहइ / साहु एवं वयासी-धम्मट्ठाए / सिव वयइतेसी णं के धम्मे? ते धम्मे मम धम्मायरियं वियाणइ / सिव वयइ-ते धम्मायरिए भुज्यमानो राजा विचरति / ततोऽस्मिन्नवसरे भावदेवजीवो देवस्तस्यां कुक्षौ समुत्पन्नः / नवसु मासेसु व्यतिक्रान्तेष्वनुक्रमेणारोग्यारोग्यं दारकं प्रसूता प्रजाता। यावच्छिवकुमारेति नाम्ना स दारकोऽभूत् / पञ्चधातृभिः परिगृहीतो लाल्यमानो बालो वृद्धि गच्छन् विचरति / सर्वकलाकुशलः शैशवातिक्रमे यौवनारम्भे तत्पित्रा पञ्चशतकन्यकाः परिणायिता पाणिग्रहणं कारिताः / ताभिः सार्द्धमिष्टसुखान् भुञ्जानो विचरति / अन्यदा वातायनोपरि पञ्चशतान्तःपुरीभिः परिवृतो द्वात्रिंशद्बद्धनाटकं विलोकयन्नस्ति। तस्मिन्समये वीतशोकानगर्यां मध्यंमध्येन धर्मघोषाचार्यशिष्यानगारं मासक्षपणपारणार्थं गोचरीगतं मुनिं पश्यति / ईर्यादिसमितिं यावद् गुप्तब्रह्मचारिणम्, मलमलिनगात्रम्, चारित्रपात्रम्, शिवकुमारो दृष्टवा, एवमभ्यर्थितवान् सङ्कल्पितवान् / एष साधुनिरसशरीरः, उष्णपरिषहदुस्सहसोढाः, कीदृशो दुर्बलः परिक्लिश्यन् परिभ्रमति / शान्तः, दान्तः, एषः साधुरहं वन्दे / तत उत्थाय गवाक्षं मुञ्चति / मुक्त्वा यत्र स निग्रंथः साधुस्तत्रैवोपगच्छति / उपागत्य च तं मुनिं वन्दते, एवं वदति जंबु अज्झयणं : जम्बूचरितम्

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120