________________
સપ્તભંગી
૨૩૭
કહેવાનો આશય એ છે કે, મુખ્યરૂપે સત્ત્વ અને અસત્ત્વ ધર્મનો આશ્રય લઈને સપ્તભંગી ઉત્પન્ન થાય છે. ક્રમથી અને ક્રમ વગર એ જ બે ધર્મોનું વિધાન અને નિષેધ કરવાના કારણે સાત ભાંગા થઈ જાય છે. એક ધર્મનો આશ્રય લઈને આ સાત પ્રકારના ધર્મોથી અતિરિક્ત ધર્મ નથી થઈ શકતા, તેથી તેના વિષયમાં સંશય-જિજ્ઞાસા અને પ્રશ્ન જ નથી થઈ શકતા, તેથી સપ્તભંગીની જેમ અષ્ટભંગી આદિ સંભવ नथी. प्रत्ये मini 'स्यात्' भने, 'वार' नो प्रयोग थाय छे. ઘટના સત્ત્વ ધર્મને લઈને સાત ભાંગા આ પ્રકારે થશે -
स्यादस्त्येव घट: १. स्यानास्त्येव घट: २. स्यादस्त्येव स्यान्नास्त्येव च घट: ३. स्यादवक्तव्य एव घटः ४. स्यादस्त्येव स्यादवक्तव्य एव च घट: ५. स्यानास्त्येव स्यादवक्तव्य एव च घट: ६. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः। પ્રથમ ભાંગો ઃ હવે પ્રથમ ભાંગાનું સ્વરૂપ અને ઉદાહરણ જણાવતાં જૈનતર્ક ભાષામાં કહ્યું છે કે -
तत्र स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः ।(3)
"स्यात्' - ५॥ ५४ाई छ ४. ॥ ३ प्रधान ३५ विपिनी વિવક્ષા કરવાથી પ્રથમ ભાંગો થાય છે. 3. अथास्यां प्रथमभङ्गोल्लेखं तावद् दर्शयन्ति-तद्यथा-स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः ।।४-१५।। (प्र.न.तत्त्वा.) अत्र स्यात्पदमनेकान्तबोधकम्, 'अस्त्येव सर्वं कुम्भादि', इत्युक्ते स्वरूपेणास्तित्वमिव पररूपेणाप्यस्तित्वं प्राप्नोति, तद्व्यावृत्त्यर्थं स्यात्पदं, तेन च स्यात्कथञ्चित्स्वद्रव्य-क्षेत्र-काल-भावैरेव कुम्भोऽस्ति, न परद्रव्य-क्षेत्र-काल-भावैरित्यर्थो लभ्यते। तथाहिकुम्भो द्रव्यतः पार्थिवत्वेनास्ति नाऽऽबादित्वेन, देशतः पाटलिपुत्रत्वेनास्ति न कान्यकुब्जत्वेन, कालत: वासन्तिकत्वेनास्ति न शैशिरत्वेन, भावतः श्यामत्वेनास्ति न रक्तत्वेन। 'स्यादस्त्येव सर्वम्' इत्यत्र स्वरूपादिभिरस्तित्वमिव स्वरूपादिभिरेव नास्तित्वमपि स्यात् तद्व्यावृत्त्यर्थमेवकारग्रहणं, तेन चायमर्थो लभ्यते-यत् स्वरूपादिभिरस्त्येव सर्वं वस्तु न तु नास्त्यपि, पररूपादिभिर्नास्तित्वं तु इष्टमेव।
एवकारस्त्रिधा-अयोगव्यवच्छेदकः, अन्ययोगव्यवच्छेदकः, अत्यन्तायोगव्यवच्छेदकश्च। तत्र विशेषणसंगतैवकारोऽयोमव्यवच्छेदकः। अयोगव्यवच्छेदकत्वं नाम-उद्देश्यतावच्छेदक