Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
श्रीमुनिसुन्दरसूरिविरचिता
गणाधिपख्यातिधरोऽपि शङ्करो बभूव लोके पुरुषोत्तमश्च यः ॥ ३ ॥
जाते समं वीरजिनेन वादे
विभावयामो जयमेव तस्य । अगोत्रजोऽप्येष यदस्य कोशं
रत्नत्रयाद्यं खवशीचकार ॥ ४ ॥ क्षमाधरेन्द्रस्तनुतां स पञ्चमः
श्रीमान् सुधर्मा २ गणभृत् सुखश्रियम् । विभाति गङ्गेव यदुत्थसन्ततिः
पुरः पुरो विस्तृतिभाक्स्वपाविनी ॥ ५ ॥ शिष्योऽस्य जम्बू ३ र्ददतां शिवं सतामपश्चिमः केवलसम्पदः पतिः ।
न्ययुङ्क्त यः पुण्यवसूनि रक्षितुं
प्रभुर्विवेकी परिमोषिणोऽप्यहो ॥ ६ ॥
आरक्षकोवीरविभोर्न जम्बूसमोऽभवत्पञ्चशतानि चौरान् ।
चक्रे समं यश्चरणे नियम्य
१ विस्तर इति च पाठः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 122