Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 90
________________ गुर्वावली। दीनायुद्धरणात्पदोत्सवकृतेस्तीर्थेषु यात्रादिभिः सत्रैर्दुस्समये गुरुप्रणमनैर्भक्त्या सदावश्यकैः । चैत्योडारविधापनर्वितरणैःक्षेत्रेषु सप्तस्वपि प्रौढैः पुण्यभरैः प्रभावपदवीं येनाऽऽप्यते शासनम्४८ सर्वेभ्यमालामुकुटस्य तस्य श्रीपातसाहोच्छितमाननस्य । कर्णावतीमण्डनचाचसूनोः सङ्घाधिपेन्दोर्गुणराजनाम्नः ॥ १९ ॥ बन्धुः प्रबुद्धो वचनैर्गुरूणां तेषां महामोहतमोवृतोऽपि । आम्रः प्रवव्राज विमुच्य पत्नी पुत्रादिकानद्भुतभाश्च लक्ष्मीः ॥५०॥ श्यामलनाममहेभ्यस्तेभ्यो बुद्धश्च नव्यरूपवयाः। प्रावाजीत्परिमुच्याऽनुरागरूपोत्तरां जायाम् ॥५१ ॥ मुनीशितारोऽईचतुर्थवंशाः प्राबोध्य चाऽन्ये ऽपि हि । दीक्षितास्तैगुणढिपात्राणि विचित्र Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122