Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 89
________________ श्रीमुनिसुन्दरसूरिविरचिता कार्ये भिदैकान्तमतं निरस्यति ॥ ४३ ॥ विधेर्जराविक्लवताखलायितं कले वोभाग्यविपर्ययोऽथवा । पूतीबुभूषा त्रिदिवस्य वाभज. निदानतामत्र चिरं तदस्थितौ ॥ ४४ ॥ श्रीसोमसुन्दरगुरुप्रमुखास्तदीयं त्रैवैद्यसागरमगाधमिहावगाह्य । प्राप्योत्तरार्थमणिराशिमनर्घ्यलक्ष्मी लीलापदं प्रदधते पुरुषोत्तमत्वम् ॥ ४५ ॥ न स्थैर्य सुमनः पथे प्रविदधन्नैवापि वर्णोज्वलः प्रोद्यच्चापलउल्लसज्जडतया यो निम्नगोल्लासकृत् । यद्गर्जत्यपि मादृशो जलदवत्सोच्चैः पदं संश्रितः तत्रैवैद्यमहाब्धिशीकरकणादानस्य तज्जृम्भितम्॥४६॥ सारस्वते प्रवाहे तेषां शोषंगते ऽधुना कालात् । शिष्यैरुपक्रियन्ते विद्याम्मः कूपकैर्लोकाः ॥ ४७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122