Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। विद्यावित ६ सिद्ध ७ कवी ८ प्रभावकाश्चाऽष्ट तद्गच्छे ॥ ३७॥
__ तथाहि । आचार्योपाध्याया गणेऽत्र वादावशेषलब्धिजुषः । प्रायोऽष्टधाऽपि सर्वे शासनमुद्भासयन्त्यभितः॥३८॥
विभागतोऽपि च । आचार्यादिपदस्था यतयः साध्व्यो महत्तराद्याश्च । श्राद्धाश्च तारतम्यात् प्रवचनकुशला विभान्त्यत्र ॥३९॥ श्रीजिनसुन्दरवाचकमनुमितशरदुदयरत्नमुन्याद्याः । हरिरिव भुवनान्युदरे बिभ्रत्यङ्गानि निखलानि॥४०॥१ सर्वपदस्थाः प्रायो यतयः श्राद्धाश्च मन्त्रिहेमाद्याः । धर्मकथालब्धिभृतः करन्ति जिनधर्मसाम्राज्यमा४११२ श्रीसूरिवाचकेन्द्रविद्याधनयाचकीभवद्धिषणैः । ध्रियतेऽत्र वादलब्धिर्विबुधैर्यतिभिश्च बहुभिज्ञैः॥४२॥३ संवृतसर्वास्रवणप्रबुद्धवरसर्ववल्लभप्रमुखाः। अवितथनिमित्ताविज्ञा गणरक्षणदक्षिणा बहवः॥४॥४ गुरुगच्छबालवृद्धप्रमुखमहानेककार्यनिष्णाताः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122