Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 116
________________ गुर्वावली। १०७ पूर्णेन्दुबिम्बं किल तारकाश्च ॥ ८०॥ एभिः स्फीतैः शशधरकिरणक्षीरडिण्डीरगौरैः शुक्लाद्वैतं त्रिजगति गमिते स्वैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैवलम्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्८१ चन्द्रलेखाच्छन्दः । को ऽवेदयिष्यत् तुलनामतीतान् __ श्रीगौतमस्वामिमुखानतीतान् । युगोत्तमाभा यदि नाभविष्यन् निदर्शयन्तः स्वगुणैरिमे तान् ॥ ८२॥ वीरेण ये शासनधारका महा चार्याः स्वनिर्वाणपदादनूदिताः। एतेऽवगम्याः खलु ते गुणोच्चयै राजैतदीयैब शिवाय तत्कृता ॥ ८३ ॥ एतच्च काव्यपञ्चकं प्राक् लिखितमप्यधिकार सौष्ठवात् पुनरिहापि लिखितमिति । श्रीवीरतोऽभूद्गणराट् ससप्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122