Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। अत एव मिथोधर्मस्नेहः सूरिवरादिषु । संविग्नेष्वाऽऽगमज्ञेषु गणबन्धोऽपि निस्समः॥७॥ न स्वः कोऽपि परो वाऽत्र नैहिकोपक्रियापि च । तथाप्येनं भजन्ति ज्ञाः सर्वे ज्ञानक्रियोत्तरम्।।७१॥ अयमेव तदा सेव्यो मध्यस्थैः स्वहितैषिभिः। उपेक्ष्य कुलगुर्वादिकदाग्रहहतान् जडान् ॥७२॥
मेयः कथं महिमवाढिरयं गणेशश्रीदेवसुन्दरयुगोत्तमसूरिराजाम् । यत् पारगाणि न चिरादपि सन्मनांसि यानि प्रयान्ति सुरशैलशिरोऽपि वेगात्॥७३॥ एषां प्रभावकवरा विलसन्ति गच्छे - यहत्तथा नहि परेष्वपि शिष्यमात्राः ।
आबद्धमौलिमुकुटा इव चक्रिपुर्या ___पुंष्ठकुरा अपि न कर्बटकेषु दृश्याः॥७४॥ अहो रत्नत्रयीसषामना काऽपि विष्टपे ।। रत्नकोटीरपि त्यक्त्वा यत्तामाददते बुधाः ॥५॥ एषां शुद्धवचःप्रबुद्धहृदया मन्त्रीशहेमादयो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122