Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 113
________________ १०४ श्रीमुनिसुन्दरसूरिविरचिता कलौ प्रशाखा प्रतिमा बभूवुर्बहवो गणाः ॥६२॥ प्रौढावदाततोऽयं तु प्राप्तोऽप्याह्वां नवां नवां । श्रीसुधर्मगणाधीशादारभ्याऽखण्डसन्ततिः॥ ६३॥ आज्ञाभङ्गान्तरायोत्थाऽनन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः प्रायः स्वैरं प्रवर्तिताः॥६४॥ उपधानप्रतिक्रान्तजिनार्चादिनिषेधतः । न्यूनिता दुःषमादोषात् प्रमत्तजनताप्रियाः॥६५॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः । वीक्ष्यन्तेऽन्यगणेष्वत्राऽऽचरणा लक्षणोज्झिताः६६। त्रिभिर्विशेषकम् । या श्रीवीरसुधर्माद्यैः प्रणीतास्वाऽऽगमानुगा । आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ॥६७ ॥ सामाचारी गणेऽस्मिंस्तु शुद्धा सैवास्त्यखण्डिता । परपम्परागता सर्वगणान्तरगताऽधिका ॥ ६८॥ ॥ युग्मम् ॥ विनयानीहताक्षन्तिनैर्ग्रन्थ्यप्रमुखा गुणाः । दुर्लभा ये कलौ सर्वे तेऽपीक्ष्यन्तेऽत्र निर्मलाः॥६९॥ * वीक्ष्यन्ते चाऽन्यगच्छेष्वाचरणा लक्षणास्थिताःइत्यपि पाठः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122