SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १०४ श्रीमुनिसुन्दरसूरिविरचिता कलौ प्रशाखा प्रतिमा बभूवुर्बहवो गणाः ॥६२॥ प्रौढावदाततोऽयं तु प्राप्तोऽप्याह्वां नवां नवां । श्रीसुधर्मगणाधीशादारभ्याऽखण्डसन्ततिः॥ ६३॥ आज्ञाभङ्गान्तरायोत्थाऽनन्तसंसारनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः प्रायः स्वैरं प्रवर्तिताः॥६४॥ उपधानप्रतिक्रान्तजिनार्चादिनिषेधतः । न्यूनिता दुःषमादोषात् प्रमत्तजनताप्रियाः॥६५॥ यत्तत्प्रासुकमिष्टाम्बुप्रवृत्त्यादिसुखावहाः । वीक्ष्यन्तेऽन्यगणेष्वत्राऽऽचरणा लक्षणोज्झिताः६६। त्रिभिर्विशेषकम् । या श्रीवीरसुधर्माद्यैः प्रणीतास्वाऽऽगमानुगा । आचीर्णा स्थविरैः कालानुरूपयतनाश्रिता ॥६७ ॥ सामाचारी गणेऽस्मिंस्तु शुद्धा सैवास्त्यखण्डिता । परपम्परागता सर्वगणान्तरगताऽधिका ॥ ६८॥ ॥ युग्मम् ॥ विनयानीहताक्षन्तिनैर्ग्रन्थ्यप्रमुखा गुणाः । दुर्लभा ये कलौ सर्वे तेऽपीक्ष्यन्तेऽत्र निर्मलाः॥६९॥ * वीक्ष्यन्ते चाऽन्यगच्छेष्वाचरणा लक्षणास्थिताःइत्यपि पाठः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy