Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
१०६ श्रीमुनिसुन्दरसूरिविरचिता निस्सङ्गाः स्वजनादिषूज्झितगृहारम्भानवद्यक्रियाः । तैस्तैः वैश्चरितैरुदारललितैर्द्धर्मोपदेशामृतैः प्रौढिं सङ्गमयन्त्यहो तदभयानन्दादिवच्छासनम् ॥६॥ तदवाप्तधर्मदायसङ्घपतिर्लल्लसूनुनाथाह्वः । गणधर्माऽऽधारकरः प्रभावको भाति नृपमान्यः॥७७॥ एषां नानागुणमणिनिचिते ऽपारगच्छाम्बुराशौ दूरक्षिप्तातिचरणविलुठत्सङ्करे श्रीजयाये । उत्कल्लोले नवनवमहिमश्रीद्धशिष्यावदातैः सर्वेप्यन्ये प्रदधति गणका कण्ठकूपोपमानम् ॥७॥
__ चन्द्रलेखाच्छन्दः। सर्वतः प्रससरभाजि यशांसि
क्षीरनीरनिधयन्ति यमीनां । तानि तत्र परसूरिततीनां ____ शीकरावलिरिवाथ विभान्ति ॥ ७९ ॥ एषां परेषामथ सूरिराजां
चिकीर्षता विश्वकृता यशांसि । उन्मानबीजानि विचक्रिरे प्राक्
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122