SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०६ श्रीमुनिसुन्दरसूरिविरचिता निस्सङ्गाः स्वजनादिषूज्झितगृहारम्भानवद्यक्रियाः । तैस्तैः वैश्चरितैरुदारललितैर्द्धर्मोपदेशामृतैः प्रौढिं सङ्गमयन्त्यहो तदभयानन्दादिवच्छासनम् ॥६॥ तदवाप्तधर्मदायसङ्घपतिर्लल्लसूनुनाथाह्वः । गणधर्माऽऽधारकरः प्रभावको भाति नृपमान्यः॥७७॥ एषां नानागुणमणिनिचिते ऽपारगच्छाम्बुराशौ दूरक्षिप्तातिचरणविलुठत्सङ्करे श्रीजयाये । उत्कल्लोले नवनवमहिमश्रीद्धशिष्यावदातैः सर्वेप्यन्ये प्रदधति गणका कण्ठकूपोपमानम् ॥७॥ __ चन्द्रलेखाच्छन्दः। सर्वतः प्रससरभाजि यशांसि क्षीरनीरनिधयन्ति यमीनां । तानि तत्र परसूरिततीनां ____ शीकरावलिरिवाथ विभान्ति ॥ ७९ ॥ एषां परेषामथ सूरिराजां चिकीर्षता विश्वकृता यशांसि । उन्मानबीजानि विचक्रिरे प्राक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy