Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 117
________________ १०८ श्रीमुनिसुन्दरसूरिविरचिता त्रिंशो वृहद्गच्छपसर्वदेवः । तस्माज्जगच्चन्द्रगुरुस्तपाहीं मूलं गणेन्द्रौ नवमश्व४५ जज्ञे ॥ १४॥ तस्माज्जयन्ति गुरवो गुरवोऽत्र षष्ठाः श्रीदेवसुन्दरगणप्रभवोऽ ५० ऽधुनेमे । स्युर्दादशा१२श्व निखिलानधिकृत्यसूरी नेभ्योऽपि पञ्चकिलसप्तदशेति सर्वे॥ ८५ ॥ एवं श्रीवीरजिनात् सन्ततिकृद्गच्छनाथगुरुगणने एते स्युः पञ्चाशा५ आसन् बहवोऽन्तराले च॥८६॥ त्रिपञ्चाशचतुष्पञ्चाशत्वाद्यपि भजन्त्विमे श्रीसम्भूतजयानन्दादिगणेशक्रमाश्रयात् ॥ ८७ ॥ विश्वातिशायिमहिमाम्बुधयो जयन्तु श्रीदेवसुन्दरयुगप्रवराश्चिराय । श्रीशासनोद्धरणधीरतमाः क्रियासुः श्रेयःश्रियं सुविपुलां विपुलाङ्गभाजाम् ॥८॥ श्रीवीरतीर्थकमले प्रवचनमातृप्रबुद्धदलकलिते । सूरैर्युगप्रधानैः प्रकाशिते महिमसौरभ्ये ॥ ८९॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122