Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 106
________________ गुर्वावली। जयचन्द्रवाचकैः किल जित्वा विद्याबलेन लघिमानम्। नीता गुरुबुधशुक्राः स्थेमानं दधतिन क्वापि॥२३॥ श्रीभुवनसुन्दरा अपि वाचकवर्या न कस्य हर्षाय । सत्यपि येषां वाणी प्रतिचतुरं लीयते हृदये ॥२४॥ श्रीजिनसुन्दरवाचकहदयगृहेऽ दोषवैर्यविषयतया । विनयो गुरुभक्त्या सह विलसति निश्शङ्कमनवरतम्२५ सम्यकपरिहृतसप्ताऽधिकदशभिदऽसंयमा विशदचित्ताः। कण्ठस्थाऽऽगमसूत्रस्फुरदर्थाः संवृतास्रवणाः ॥ २६ ॥ जयवर्मनामविबुधाः स्थविरा गच्छेशबन्धवः कस्य । श्लाघ्या नैतत्काला ऽनुत्तरगुणचरणकरणाढ्याः ॥२७॥ ॥ युग्मम् ॥ नानाऽनार्यप्रायान् देशान् दूरेऽप्यबूबुधन धीराः। स्थविराश्च देवमङ्गलविबुधा गुरुगच्छकार्यकृतः॥२८॥ अन्येऽपि श्रुतसागरदेवप्रभरत्नसुन्दरा विबुधाः । अथ सर्वशेखराह्वाः ख्याताः क्षेमङ्कराह्वाश्च ॥२९॥ संविमकमलचन्द्राः सदाश्रवा झानकीर्तयश्वाऽपि । बुधसाधुसुन्दराऽभयसुन्दरमिश्रा यशःश्रीद्धाः ॥३०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122