Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। अहो नवः कश्चन बोधदीप___ स्तेषां जगहासनशक्तिशाली । निःश्वासवातैर्जितवादिनां यः
प्रगल्भतेस्माऽस्तभवाहिदपः ॥ ६७ ॥ जन्माङ्कखैरभ्यधिकेषु शके
व१४०९ श्वौषधीशैर्बत१४१७ मक्षिवेदैः । १४४२ सूरेः पदं चाप शरेषु भि१४५५स्ते
चैत्रे ययुः खर्जगतामभाग्यात् ॥६८॥ विधेर्जरा० ॥ ६९ ॥ निजतीर्थिकपरिकल्पित
कुमतोद्धरशैलदलनशतधारः। तन्निर्मितो विजयते
सिद्धान्तालापकोद्वारः ॥ ७॥ अष्टादशारचक्रं तेषां हारश्च सपदि भापयते । विबुधानामपि हृदयं चञ्चद्वर्णस्फुरद्वाभृत् ॥ ७१ ॥
क्षमाधरगणाकीर्णगच्छभूभारधारिणः। दिग्नागफणिनाथायैः स्पईन्ते ते स्मसन्ततम्॥७२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122