Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 103
________________ ९४ श्रीमुनिसुन्दरसूरिविरचिता दूरं विक्षिपते दृप्यद्वादिनः कर्करानिव ॥ ८ ॥ आकौशलधरः काव्योप्यानैपुणधरो गुरुः । तेषां विद्यासु नैपुण्यादाचतुर्यमयं जगत् ॥ ९॥ प्रभावकाणां प्रथमः प्रसिद्धिभाग् स.सङ्घनेता प्रथमः प्रशस्यते । अचीकरद्योऽद्भुततत्पदोत्सवं श्रीपत्तनेऽष्टेन्द्रियरत्नवत्सरे १४५८ ॥१०॥ आहेमचन्द्रत्रिदिवं विधाय प्रभावकोत्पत्तिकथादरिद्रम् । स्रष्टयानुसृष्टया पुनरेव तेषां जैनेश्वरं शासनमन्वकपि ॥११॥ वर्षसून्नतवारिदष्विव मुहुर्वादेषु तर्कामृतम्छ तैषूच्चैः पदसङ्गतेषु भुवि या कीर्तिः सरिज्जायते । सम्पूर्योत्तममानसानि विदुषामुन्मूल्यदर्पद्रुमान् मिथ्यालोरुदवोपशान्तिमपि सा कृलाब्धिमालिङ्गति१२ कलन्दिकासौरभभृत्पदाम्बुजा* धर्मोपदेशामृतमिति वा पाठक। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122