________________
९४ श्रीमुनिसुन्दरसूरिविरचिता
दूरं विक्षिपते दृप्यद्वादिनः कर्करानिव ॥ ८ ॥ आकौशलधरः काव्योप्यानैपुणधरो गुरुः । तेषां विद्यासु नैपुण्यादाचतुर्यमयं जगत् ॥ ९॥ प्रभावकाणां प्रथमः प्रसिद्धिभाग्
स.सङ्घनेता प्रथमः प्रशस्यते । अचीकरद्योऽद्भुततत्पदोत्सवं
श्रीपत्तनेऽष्टेन्द्रियरत्नवत्सरे १४५८ ॥१०॥ आहेमचन्द्रत्रिदिवं विधाय
प्रभावकोत्पत्तिकथादरिद्रम् । स्रष्टयानुसृष्टया पुनरेव तेषां
जैनेश्वरं शासनमन्वकपि ॥११॥ वर्षसून्नतवारिदष्विव मुहुर्वादेषु तर्कामृतम्छ तैषूच्चैः पदसङ्गतेषु भुवि या कीर्तिः सरिज्जायते । सम्पूर्योत्तममानसानि विदुषामुन्मूल्यदर्पद्रुमान् मिथ्यालोरुदवोपशान्तिमपि सा कृलाब्धिमालिङ्गति१२
कलन्दिकासौरभभृत्पदाम्बुजा* धर्मोपदेशामृतमिति वा पाठक।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com