________________
गुर्वावली। धः कारकारककलावरवृत्तताढ्याः । सन्दर्शितामृतरसा निजगोविलासैः
श्रीसोमसुन्दरतया प्रथिताः सुयुक्तम् ॥४॥ नानागोचरमारवस्थलततिभ्रान्त्युत्थतापोत्तृषः सौख्येच्छामृगतृष्णिकांभसिन के ताम्यन्ति चेतो मृगाः खेलत्यात्मवने लयी स परमानन्दादिदूर्वाङ्कराखादी साम्यसुधाहदे प्लवनकृत्तुष्यंस्तदीयःपुनः॥५॥ जितद्राक्षाव्याख्यावचनललितं साम्यकलितं गुरुस्फूर्तिमूर्तिलवणिमकलादोषविकला । अहो येषां पोषांकितसुचरणं सिद्धिवरणं विमुद्रं ते भद्रं ददतु भवतां धीधनवताम् ॥ ६ ॥ श्रीसाधुरत्नगुरुविस्तृतभाभरो ऽयं
श्रीगच्छमौलिरमलः समलंकरोति । श्रीजैनशासननृपं निहतारिवर्गस्फूर्जप्रतापमहिमाप्तजगत्प्रभुत्वम् ॥७॥ वेलेवोल्लासिनी तद्गीस्त्रैवैद्याऽपरसागरे । * स्वयं इत्यपि पाठः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com