Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
८८ श्रीमुनिमुन्दरमाविरचिता
तदाप्ततत्कणाः शिष्याः यद्वशीकुर्वते जगत् ॥२॥ सर्वव्याकरणावदातहृदयाः साहित्यसत्यासवो गम्भीरागमदुग्धसिन्धुलहरीपानैकपीताब्धयः। ज्यायोज्योतिषनिस्तुषाः प्रदधतस्तकेंषु चाचार्यकं वादेतेऽत्र जयन्त्यशेषविदुषां स्वैद्यदर्पोष्मलान्।।८३॥ उत्कल्लोलं दिशि दिशि बुधाः कर्णपात्रैः पिबन्तः स्फीतं गीतं सुकृतिततिभिस्तद्यशःक्षीरपूरम् । तेषां शुद्धां चरणकमलां बिभ्रतां श्रीगुरूणां सृष्टया स्रष्टा जगदुपकृतं मन्वते सांप्रतं वै ॥८४॥ परमेष्ठिमन्त्रतत्त्वाम्नायस्मरणेन दैवतादेशैः। पारत्रिकैहिकीस्ते प्रायो जानन्ति कार्यगतीः॥८५॥ खदर्शने वा परदर्शनेषु वा
ग्रन्थः स विद्यासु चतुर्दशखऽपि । समीक्ष्यते नैव सुदुर्गमेऽप्यहो
यत्र प्रगल्भा न तदीयशेमुखी ॥ ८६ ॥ या ज्ञानाद्युद्यमप्रौढिर्या च नित्याऽप्रमादिता । या चैषा मरणाशक्तिः साऽन्यत्र श्रूयते ऽपि न।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122