Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 99
________________ ९० श्रीमुनिसुन्दरसूरिविरचिता पुपूष या स्वस्य तु सन्मनोगणस्त्यज्जेन्न तीर्थं प्रियमेलकं विदन् ॥९२॥ न नाममात्रादपि तु स्फुरत्प्रभैगुणप्रभावैर्नरसिंह एव सः । महोत्सवैर्यः कलिदैत्यहिंसनात् क्षमाभृतो ऽमून सुपदे १४५७ न्यवीविशत् ॥ ९३ ॥ तान् दूत्येवात्मकीत्त्यी विशदसुभगताख्यापनादुत्सुकत्वं दत्वा नीता भजन्ते सकलसुमनसां यन्मनोवृत्तिनार्यः । लब्ध्वागस्तद्गुरूणां निजनुतिसमयावाङ्मुखत्वावलोकाः क्रुद्धाः प्रोद्यद्गुणौघा निगदितुमिव तत्कर्णपङ्क्तौ विशन्ति ॥ ९४ ॥ सौभाग्यतस्तेऽभ्यधिका हरेः पितु वैताढ्यविद्याधरसेव्यताजुषः । भजन्ति वामा न परं क्षमाभृतां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122