SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९० श्रीमुनिसुन्दरसूरिविरचिता पुपूष या स्वस्य तु सन्मनोगणस्त्यज्जेन्न तीर्थं प्रियमेलकं विदन् ॥९२॥ न नाममात्रादपि तु स्फुरत्प्रभैगुणप्रभावैर्नरसिंह एव सः । महोत्सवैर्यः कलिदैत्यहिंसनात् क्षमाभृतो ऽमून सुपदे १४५७ न्यवीविशत् ॥ ९३ ॥ तान् दूत्येवात्मकीत्त्यी विशदसुभगताख्यापनादुत्सुकत्वं दत्वा नीता भजन्ते सकलसुमनसां यन्मनोवृत्तिनार्यः । लब्ध्वागस्तद्गुरूणां निजनुतिसमयावाङ्मुखत्वावलोकाः क्रुद्धाः प्रोद्यद्गुणौघा निगदितुमिव तत्कर्णपङ्क्तौ विशन्ति ॥ ९४ ॥ सौभाग्यतस्तेऽभ्यधिका हरेः पितु वैताढ्यविद्याधरसेव्यताजुषः । भजन्ति वामा न परं क्षमाभृतां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy