________________
९०
श्रीमुनिसुन्दरसूरिविरचिता
पुपूष या स्वस्य तु सन्मनोगणस्त्यज्जेन्न तीर्थं प्रियमेलकं विदन् ॥९२॥
न नाममात्रादपि तु स्फुरत्प्रभैगुणप्रभावैर्नरसिंह एव सः । महोत्सवैर्यः कलिदैत्यहिंसनात् क्षमाभृतो ऽमून सुपदे १४५७ न्यवीविशत् ॥ ९३ ॥ तान् दूत्येवात्मकीत्त्यी विशदसुभगताख्यापनादुत्सुकत्वं
दत्वा नीता भजन्ते
सकलसुमनसां यन्मनोवृत्तिनार्यः ।
लब्ध्वागस्तद्गुरूणां
निजनुतिसमयावाङ्मुखत्वावलोकाः
क्रुद्धाः प्रोद्यद्गुणौघा
निगदितुमिव तत्कर्णपङ्क्तौ विशन्ति ॥ ९४ ॥ सौभाग्यतस्तेऽभ्यधिका हरेः पितु
वैताढ्यविद्याधरसेव्यताजुषः ।
भजन्ति वामा न परं क्षमाभृतां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com