Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। ध्यायन्ति यत्तान् सुमनोऽबला अपि ॥१५॥ तैः पाल्यमाने जिनशासनेऽधुना
नेशा विधातुं कुमतव्रजा व्यथाम् । प्रकाशितं पद्मवनं विवखता ___ पराभिभूयेत तमोभरैर्न यत् ॥ ९६ ॥ अराध्य देवानपि या दुरापा
वाणी परैस्तेषु निसर्गतः सा। दुरासदान्यैर्विविधैरुपायै
र्या श्रीहरेः सानुचरी खभावात् ॥९॥ किं मोहाऽहिविषोमिमूछितजगज्जीवातवो ऽभूः सुधाधाराः स्वागमदुग्धवारिधिभवाः स्फारालहर्यः किमु । किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियः सर्वध्वान्तभिदासतामिति मतिं तद्देशनास्तन्वते॥१८॥ त एव धर्तुं जिनशाशनं पतत्
तदुःषमापङ्कभरे धुनेशते । युगान्तवातोद्भुतवार्डिविप्लुतां
महावराहान्नपरो दधाति गाम् ॥९९ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122