Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 100
________________ गुर्वावली। ध्यायन्ति यत्तान् सुमनोऽबला अपि ॥१५॥ तैः पाल्यमाने जिनशासनेऽधुना नेशा विधातुं कुमतव्रजा व्यथाम् । प्रकाशितं पद्मवनं विवखता ___ पराभिभूयेत तमोभरैर्न यत् ॥ ९६ ॥ अराध्य देवानपि या दुरापा वाणी परैस्तेषु निसर्गतः सा। दुरासदान्यैर्विविधैरुपायै र्या श्रीहरेः सानुचरी खभावात् ॥९॥ किं मोहाऽहिविषोमिमूछितजगज्जीवातवो ऽभूः सुधाधाराः स्वागमदुग्धवारिधिभवाः स्फारालहर्यः किमु । किं वा शासनसौधभासनचणा दीप्राः प्रदीपश्रियः सर्वध्वान्तभिदासतामिति मतिं तद्देशनास्तन्वते॥१८॥ त एव धर्तुं जिनशाशनं पतत् तदुःषमापङ्कभरे धुनेशते । युगान्तवातोद्भुतवार्डिविप्लुतां महावराहान्नपरो दधाति गाम् ॥९९ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122