Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
८२
श्रीमुनिसुन्दरसूरिविरचिता
चञ्चज्ज्ञानादिसम्पत्पदवीं भजन्ते ॥५२॥ मेदपाटपतिलक्षभूमिभृद्रक्ष्यदेवकुलपाटके पुरे ।
मेघवीसलसकेह्लहेमसद्भी
मनिम्बकटुकाद्युपासकैः ॥ ५३ ॥
श्रीतपागुरुगुरुत्वबुद्धिभिः कारितं तदुपदेशसंश्रुतेः । तैः प्रतिष्ठितमथाऽऽदिमार्हतो
मन्दिरं हरनगोपमं श्रिया ॥ ५४ ॥ ॥ युग्मम् ॥ कान्ता या गणिसंपदो गणभृतस्तत्पूर्वजस्या ऽभवं - स्तस्मिन् सिद्धिमिते सतीव्रतजुषो या नो कमप्यस्पृशन् ता योगातिजरा बलाज्जगृहिरे तैः कीर्त्तिकन्याश्चतत् संयोगे जनितास्तथापि चरितं तेषामहो श्लाघ्यते५५ किञ्चिच्छान्तमपि प्रमाणपठनैर्जाड्यं पुरावादिनां भैषज्यैरिव लघ्वऽलर्कविषवादे पुनः प्रास्फुरत् । नव्याब्देष्विव तेषु दुर्द्धरतरस्याद्वादगर्जारखं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122