SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८२ श्रीमुनिसुन्दरसूरिविरचिता चञ्चज्ज्ञानादिसम्पत्पदवीं भजन्ते ॥५२॥ मेदपाटपतिलक्षभूमिभृद्रक्ष्यदेवकुलपाटके पुरे । मेघवीसलसकेह्लहेमसद्भी मनिम्बकटुकाद्युपासकैः ॥ ५३ ॥ श्रीतपागुरुगुरुत्वबुद्धिभिः कारितं तदुपदेशसंश्रुतेः । तैः प्रतिष्ठितमथाऽऽदिमार्हतो मन्दिरं हरनगोपमं श्रिया ॥ ५४ ॥ ॥ युग्मम् ॥ कान्ता या गणिसंपदो गणभृतस्तत्पूर्वजस्या ऽभवं - स्तस्मिन् सिद्धिमिते सतीव्रतजुषो या नो कमप्यस्पृशन् ता योगातिजरा बलाज्जगृहिरे तैः कीर्त्तिकन्याश्चतत् संयोगे जनितास्तथापि चरितं तेषामहो श्लाघ्यते५५ किञ्चिच्छान्तमपि प्रमाणपठनैर्जाड्यं पुरावादिनां भैषज्यैरिव लघ्वऽलर्कविषवादे पुनः प्रास्फुरत् । नव्याब्देष्विव तेषु दुर्द्धरतरस्याद्वादगर्जारखं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy