Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 88
________________ गुर्वावली । कल्पेस्मः शक्रसमविभवाः ॥ ३९ ॥ ॥ युग्मम् ॥ श्रीगुणरत्नगुरून् ये स्वप्ने स्वरराजरूपिणौ दृष्टाः । शिष्टाशिष्टविशेषा द्युपलम्भं लम्भयामासुः ॥ ४० ॥ नैमित्तिको ऽपि वीरो पश्यत्तुर्यस्वरिन्द्रसमविभवात् । तदनुत्तरमतिलाभाद् ७९ युगोत्तमांस्तान् विनिश्चिनुमः ॥ ४१ ॥ तेषां निखातैर्भुवमुत्तमैर्गुणैः सताम्प्रपूर्णानि मनांस्यहो तथा यथात्र केषामपि तेषु ते ऽधुनाऽ वकाश मायांत्यणुरूपिणोऽपि न ॥ ४२ ॥ तेषां गुणानामचिरस्य चायुषः प्रमोदखेदाश्रुभरः स्मृतेर्मम । यः स्यात्समं सैषनिदानभेदतः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122