Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली ।
समतीततुला च सौम्यतेत्यभवंस्ते जगदुत्तरा गुणैः ॥ ३१ ॥ किं मूर्ति नवमः श्रितो रसपतिः सिद्धान्ततत्वश्रियां कोशाः किं गुणसम्पदामिति मुचां चन्द्रद्युतां किं निधिः। जीवातुः कलिविद्विषा प्रतिहतः श्रीजैनधर्मस्य किं दुर्गः किं भवभीतजन्तुनिवहस्येत्यूहितास्ते बुधैः॥३२॥ न ग्रामे न कुले तनौ नन मुनौ तेषां मनो बन्धभाक् शप्यान्नौषधपानकादिनितरां तैः शुद्धमेवादृतम् । चातुर्वैद्यरमाह्यधारि भुवनोत्कृष्टा न चैतन्मदः तत्त्वं तेन वदाम्यहो जिनमतस्याऽसूपमास्ते ऽभवन् ३३ धन्यो धनः सङ्घपतिः पदोत्सवान् श्रीस्तम्भस्तीर्थे विविधाद्भुतप्रथम् । तेषां महोस्तम्भनकेशापार्श्व
चैत्ये महाराजबलादचीकरत् ॥ ३४ ॥ ते लेभिरे जन्ममनुप्रभाऽब्दशतेषु यातेष्वधिकेषु बाणैः १४०५ हयेन्दुभिः १४१७
संयममिन्दुवेदैः १४४१ पदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७७
www.umaragyanbhandar.com

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122