Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 84
________________ गुर्वावली। ज्योत्स्नापूरः परागः सितकरकिरणाः केसरालीव भाति स्फीतं तत्तद्यशोऽब्जं त्रिभुवनसरसि व्योमभृङ्गानुषङ्गि ॥ २४ ॥ न विद्यया नैव तपोभिरग्रिमै नवा महिना न च भाग्यसम्पदा । गुणर्दिभिर्वाप्यधिकः समोऽथवा म कोऽपि तेषामधुनेह वीक्ष्यते ॥२५॥ तदीयपट्टे गुरवो जयन्ति ये ये चापुरिन्द्रातिथितां विधेर्वशात् । तन्नामसङ्कीर्तनपुण्यवारिभि गिरं पवित्रां विदधे ऽधुना मुदा ॥ २६ ॥ श्रीज्ञानसागरगुरुप्रभवो ५१ बभूवुराया यदीक्षकबुधा इति चिन्तयन्ति । मुक्तोऽपि गौतमगुरुः समवातरत्स्वं वीक्ष्यान्वयं सुगतवत्किलदुःस्थमेषः ॥२७॥ अन्तः साम्यसुधाहृदप्रसृमराः किं प्रोच्चवीचीचया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122