Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 82
________________ गुर्वावली। देवानां खलु सुन्दरो गुरुस्मिामास्थाय नव्यां तनूं दृष्ट्वा शासनमर्दितं कुकलिना तच्चिन्तकेन्द्रार्थितः । अर्हक्ततयात्र तत्सुखयितुं गच्छे ऽवतीर्णस्तपा संज्ञे ततकिलदेवसुन्दरगुरुष्वाह्नापि तेष्वित्यसौ॥१६॥ विद्यामरो ऽसंख्यमुनीन्द्रवृन्दै. ____ निपीयमानोऽपि हि वईमानः । कथं तुलां यातु पयोधिनैषां निःशेषमेकोऽपि पपौ मुनिर्यम् ॥ १७ ॥ तेषां त्रैवैदयपाथोधेरूर्म्युल्लासितशीकरान् । पिबन्ति गुरुशुक्रज्ञास्तकिलैतेऽपि पण्डिताः॥१८॥ सर्वतः प्रसरभाञ्जि यशांसि क्षीरनीरनिधयन्ति यमिनाम् । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥ १९ ॥ तेषां परेषामथ सूरिराजां चिकीर्षिता विश्वकृता यशांसि । उन्मानबीजानि विचिक्रिरे प्राक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122