SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ गुर्वावली। देवानां खलु सुन्दरो गुरुस्मिामास्थाय नव्यां तनूं दृष्ट्वा शासनमर्दितं कुकलिना तच्चिन्तकेन्द्रार्थितः । अर्हक्ततयात्र तत्सुखयितुं गच्छे ऽवतीर्णस्तपा संज्ञे ततकिलदेवसुन्दरगुरुष्वाह्नापि तेष्वित्यसौ॥१६॥ विद्यामरो ऽसंख्यमुनीन्द्रवृन्दै. ____ निपीयमानोऽपि हि वईमानः । कथं तुलां यातु पयोधिनैषां निःशेषमेकोऽपि पपौ मुनिर्यम् ॥ १७ ॥ तेषां त्रैवैदयपाथोधेरूर्म्युल्लासितशीकरान् । पिबन्ति गुरुशुक्रज्ञास्तकिलैतेऽपि पण्डिताः॥१८॥ सर्वतः प्रसरभाञ्जि यशांसि क्षीरनीरनिधयन्ति यमिनाम् । तानि तत्र परसूरिततीनां शीकरावलिरिवाथ विभान्ति ॥ १९ ॥ तेषां परेषामथ सूरिराजां चिकीर्षिता विश्वकृता यशांसि । उन्मानबीजानि विचिक्रिरे प्राक् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy