________________
७४ श्रीमुनिसुन्दरसूरिविरचिता
पूर्णेन्दुबिम्बं किल तारकाच ॥ २०॥ उत्कल्लोल्लैढिरदरदनच्छेदकुन्दावदातैः शुक्लाद्वैतं त्रिजगति गमिते तैर्यशोभिः प्रपूर्य । अन्येषां चेहरिवृतति तदा तल्लवानैव लभ्याः सत्ता यस्माद्विरमति सरितां सिन्धुना सङ्गतानाम्॥२१॥
को वेदयिष्यत्तुलना मतीतान् श्रीगौतमादीन् गणिनो व्यतीतान् । युगोत्तमास्ते यदि नाभविष्यन् निदर्शयन्तः स्वगुणश्रिया तान् ॥ २२ ॥ वीरेण ये शासनधारका महा___चार्याः स्वनिर्वाणपदादनूदिताः। एते ऽवगम्याः खलु ते गुणोच्चयै
राजैतदीयैव शिवाय तत्कृता ॥ २३ ॥ नालं यस्या हि नेता
हरगरिरमलः कर्णिकाबन्धबन्धुमाद्यदिग्दन्तिदन्ता
दलततिरतुला पूर्णचन्द्रश्च कोशः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com