________________
गुर्वावली ।
कल्पेस्मः शक्रसमविभवाः ॥ ३९ ॥
॥ युग्मम् ॥
श्रीगुणरत्नगुरून् ये
स्वप्ने स्वरराजरूपिणौ दृष्टाः ।
शिष्टाशिष्टविशेषा
द्युपलम्भं लम्भयामासुः ॥ ४० ॥
नैमित्तिको ऽपि वीरो
पश्यत्तुर्यस्वरिन्द्रसमविभवात् ।
तदनुत्तरमतिलाभाद्
७९
युगोत्तमांस्तान् विनिश्चिनुमः ॥ ४१ ॥
तेषां निखातैर्भुवमुत्तमैर्गुणैः सताम्प्रपूर्णानि मनांस्यहो तथा यथात्र केषामपि तेषु ते ऽधुनाऽ वकाश मायांत्यणुरूपिणोऽपि न ॥ ४२ ॥ तेषां गुणानामचिरस्य चायुषः प्रमोदखेदाश्रुभरः स्मृतेर्मम ।
यः स्यात्समं सैषनिदानभेदतः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com