________________
___ श्रीमुनिमुन्दरसूरिविरचिता खतकैस्त्रिदिवं १४६० च तुर्यम् ॥ ३५॥ खमायुरन्ते स्वयमाकलय्य ते
मिषिध्यभक्तं बहुसङ्घसाक्षिकम् । संवर्मितां साम्यसुधारसोर्मिभि
र्यद्योगिमुद्रां विशदां दधुस्तदा ॥ ३६ ॥ यच्छ्वासकासौ च कफान्वितौ द्रुतं व्यनेशतां कोटिगयोगविद्रुतौ । तेषां हि गम्या तदनुत्तरागतिः संवादमात्रं त्रिदशोक्तयः पुनः ॥ ३७ ॥
ताश्चेमाः। खरतरपक्षश्राडो
मन्त्रिवरो गोवलः सकलरात्रिम् । अनशनसिद्धौ भत्त्या ___ गुरुकर्पूरादिभोगकरः ॥ ३८ ॥ ईषन्निद्रामाप्या
पश्यत्स्वप्ने सुदिव्यरूपधरान् । तानिति वदतस्तुर्ये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com