Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 75
________________ ____६६ श्रीमुनिसुन्दरसूरिविरचिता अभिमन्त्रितरजसा ऽपि हि गृहहरिकादुईरश्व मृगराजः । दूरं नेशुर्यस्मात सपरिकारान्महिमवारिनिधेः ॥ ८६ ॥ न धीरं गोक्षीरं न मधु मधुरं किं तु विधुरं मनः साक्षाद्राक्षा न हरति सुधा साऽपि हि मुधा । न सान्द्रा वा चान्द्रा न च मरुचयः साधुशुचयः श्रुताचेद्यद्वाणी भवरिपुकृपाणी नवरसा ॥ ८७ ॥ वासिकभोज्यकथानकशत्रुञ्जयरैवतस्तुतिप्रमुखा । चित्राकृतिर्यदीया कविकुलमोदप्रदा जयति॥ ८८ ॥ अग्न्यश्ववहीन्दुमिताब्दजातः १३७३ शरेभविश्वे १३८५ यमितामवाप्य । हिनन्दविश्वे १३९२ च पदप्रतिष्ठां त्रिदोर्मनुष्वा १४२३ ऽऽप च यः सुरौकः ॥ ८९ ॥ शिष्याध्यापनकौशलं निपुणता सा सार्ववैये गिरां माधुर्य प्रशमादयो जनहितं चारित्रमप्युज्वलम्। विश्वाप्यायकदेशनातिसुषमा चैवं परो विश्रुतै. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122