Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली। र्यो भारतीभारतसंयमश्रियोः। आधारभूतः समभूत् प्रभावभू
स्तनोतु सङ्घस्य स सातसन्ततिम् ॥१९॥ श्रीदेवसुन्दरयुगोत्तमसूरिराजाः ५०
शिष्या जगत्त्रयदृशो जयिनस्तृतीयाः । यै स्वरैः स गणराट् पुरुषोत्तमोऽपि भूत्येशतामभृत सोमललामसूरिः ॥ ३०॥ षण्नवाग्निविधुवत्सर १३९६ जाताः प्राव्रजन् जलधिखाब्धिमहीषु १४०० ये महेश्वरपुरे नखरत्ने १४२० पत्तेन च पदसम्पदमापुः ॥१॥ येषां जगद्विस्मयमोदकारिणं
गजर्डिकडो विदधे पदोत्सवम् । सौवर्णिकः सङ्घपतिर्नुपप्रभः
सिंहोऽर्हतो ज्ञानमहं नु वासवः ॥ २॥ अथ तेषामवदातैतिहप्रकटनं किश्चित्क्रमात् ॥
बाल्ये ऽपि येषां किलमश्चिकाजुषां
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122