SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ गुर्वावली। र्यो भारतीभारतसंयमश्रियोः। आधारभूतः समभूत् प्रभावभू स्तनोतु सङ्घस्य स सातसन्ततिम् ॥१९॥ श्रीदेवसुन्दरयुगोत्तमसूरिराजाः ५० शिष्या जगत्त्रयदृशो जयिनस्तृतीयाः । यै स्वरैः स गणराट् पुरुषोत्तमोऽपि भूत्येशतामभृत सोमललामसूरिः ॥ ३०॥ षण्नवाग्निविधुवत्सर १३९६ जाताः प्राव्रजन् जलधिखाब्धिमहीषु १४०० ये महेश्वरपुरे नखरत्ने १४२० पत्तेन च पदसम्पदमापुः ॥१॥ येषां जगद्विस्मयमोदकारिणं गजर्डिकडो विदधे पदोत्सवम् । सौवर्णिकः सङ्घपतिर्नुपप्रभः सिंहोऽर्हतो ज्ञानमहं नु वासवः ॥ २॥ अथ तेषामवदातैतिहप्रकटनं किश्चित्क्रमात् ॥ बाल्ये ऽपि येषां किलमश्चिकाजुषां Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy