Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 79
________________ श्रीमुनिसुन्दरसूरिविरचिता सुलक्षणैः लक्षणवेदिनः पदौ । समीक्ष्य केचिद्विबुधा जगुः परां चिरं भवित्रीं महनीयताम्भुवः ॥ ३ ॥ कोटीनाराह्नपुरे गणभृच्छ्रीसोमतिलकसूरिणाम् । गणभारोद्धरणपटुं पात्रं जिज्ञासमानानाम् ॥ ४॥ ७० सुध्यानलीनमनसां विशदगुणैर्भाविनो युगवराभाः । क्षुल्लले ऽपि च कथिता येऽम्बिकयानन्तभाग्ययुजः ॥ ५ ॥ ॥ युग्मम् ॥ अभूत् त्रिशत्या वरयोगिनां वृतोऽ न्यदोदयीपाभिधयोगिनायकः । कृतस्थितिः पत्तनगुङ्गडीसर स्यनेक मन्त्रादिसमृद्धिमन्दिरम् ॥ ६ ॥ हरन् गरान् स्थावरजङ्गमानयं जलानलव्यालहरी भभीहरः । अनागतातीतविदद्भुतास्पदं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122