Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 74
________________ गुर्वावली। तस्याखिलश्वेतपटाधिपस्य शक्नोति कः श्वेटपटान् प्रमातुम् । एको यशःश्वेतपटो यदस्य दिगङ्गनाङ्गाऽऽवरणं विधत्ते ॥ ८२ ॥ किं बहना। ध्वस्ता वादिमदा हतः कलिमलो मिथ्यात्वमुग्रं तमश्छिन्नं मण्डलमण्डलप्रसृमरं प्राप्तं नृपेभ्योऽर्चनम् । क्लृप्ता शासनभा युगोत्तमगुणैराऽऽप्ता तुला गौतमी. त्युद्यल्लब्धिगुणप्रभावचरितैः सूरिः समोऽन्योऽस्य न८३ वृद्धक्षेत्रसमाससप्ततिशतस्थानादिशास्त्रैर्नवैः पात्रैराऽऽगमवारिधेरतिगुरोः पूर्णैः स्वधीगाहितात् । उद्धृत्यार्थसुधारसान् सुमनसः संसारतापापहान् सोऽपीप्यत् पुरुषोत्तमः स्वतिशयप्रौढिश्रिया संश्रितः८४ शिष्यांस्त्रीन् समतास्थपन्निजपदे प्राज्ञान् स तेष्वादिमः ख्यातः श्रीगुरुचन्द्रशेखर इति त्रैवैद्यवारां निधिः। प्रौर्णोनोत् किल चन्द्रशेखरमहो नाम्नाऽपि पास्पर्द्धतं यो ऽसोढा भुवने स्वकीर्तिपटलर्निर्माय शौक्ल्याहयम् ॥ ८५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122