SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ गुर्वावली। तस्याखिलश्वेतपटाधिपस्य शक्नोति कः श्वेटपटान् प्रमातुम् । एको यशःश्वेतपटो यदस्य दिगङ्गनाङ्गाऽऽवरणं विधत्ते ॥ ८२ ॥ किं बहना। ध्वस्ता वादिमदा हतः कलिमलो मिथ्यात्वमुग्रं तमश्छिन्नं मण्डलमण्डलप्रसृमरं प्राप्तं नृपेभ्योऽर्चनम् । क्लृप्ता शासनभा युगोत्तमगुणैराऽऽप्ता तुला गौतमी. त्युद्यल्लब्धिगुणप्रभावचरितैः सूरिः समोऽन्योऽस्य न८३ वृद्धक्षेत्रसमाससप्ततिशतस्थानादिशास्त्रैर्नवैः पात्रैराऽऽगमवारिधेरतिगुरोः पूर्णैः स्वधीगाहितात् । उद्धृत्यार्थसुधारसान् सुमनसः संसारतापापहान् सोऽपीप्यत् पुरुषोत्तमः स्वतिशयप्रौढिश्रिया संश्रितः८४ शिष्यांस्त्रीन् समतास्थपन्निजपदे प्राज्ञान् स तेष्वादिमः ख्यातः श्रीगुरुचन्द्रशेखर इति त्रैवैद्यवारां निधिः। प्रौर्णोनोत् किल चन्द्रशेखरमहो नाम्नाऽपि पास्पर्द्धतं यो ऽसोढा भुवने स्वकीर्तिपटलर्निर्माय शौक्ल्याहयम् ॥ ८५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034840
Book TitleGurvavali
Original Sutra AuthorN/A
AuthorMunisundarsuri
PublisherYashovijay Jain Pathshala
Publication Year1907
Total Pages122
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy