________________
श्रीमुनिसुन्दरसूरिविरचिता
दचीकरत्तत्पदमद्भुतोत्सवैः ॥ ७७ ॥ क्षोणीभूषणजङ्घरालनगरालङ्कारवीरालये प्राप्ताचार्यपदस्य तस्य सुमहोभाग्यस्य दृष्टयाप्यहो।
भूतप्रेतकशाकिनीच्छलरिपूच्चाटस्फुरत्कार्मणाद्युत्थोपद्रवमण्डलानि निखिलान्याशुप्रणेशुर्नृणाम्७८ नो दुष्टाः पशवः स्वभावरिपवः प्राबोभुवुर्नोखला. स्तस्योत्कृष्टयशःप्रतापसुगुणा व्यापुश्च सर्वादिशः। तत्तन्निर्जितका इवापरमहासूरीश्वराणां च ते दूरं क्वापि पलायिता बुबुधिरे कैश्विद्यथा नो पुनः७९॥ षट्तर्कीपरितर्ककर्कशमतिप्रोत्सर्पिदर्पोत्करस्फूर्जदुर्दमवादिसंमदमदापस्मारविस्मारके । एतस्मिन्नवति प्रभौ जिनमतं तद्देषिणः क्वाप्यगुश्छिन्नोत्साहमतिप्रभावरुचयः कष्टं जिजीवुःपरम्॥८॥ विश्वव्यापिनि तस्य विश्रुतयशःपद्माकरे सर्वतः कम्पाङ्कोत्पतदम्बुशीकरतुलारूढोडुमालाचितम् । नीलाम्भोजति तावदम्बरतलं स्फेष्ठाष्टकाष्ठादलं सूर्याचन्द्रमसौ मरालतुलनादोलामथारोहतः॥८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com