Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 72
________________ गुर्वावली | स बाणबाणत्रिकुवर्ष १३५५ माघे जातः पदाभ्यामनुकूलखेटैः । नन्दाङ्गविश्वे १३६९ व्रतमाप्य भेजे वन्ह्यश्वविश्वे१३७३ऽपि पदप्रतिष्ठाम् ॥७३॥ सूरीन्द्रसोमप्रभपट्टभास्करो बालोप्यसौ प्राप्तपदप्रभोदयः । ६३ क्षमाभृतां मौलिनिघृष्टपादभृत् विदिद्युते स्फारयशः प्रतापवान् ॥ ७४ ॥ अयं निजैः सूरिगुणैरनुत्तरैः सूरिर्न कैरप्युपमामशिश्रियत् । येनोपमीयेत सरोऽम्बुराशिना न चाम्बुराशिः सरसाम्बुऋद्धिभिः॥७५॥ अल्पायुष्ट्वात्सूरित्रितयस्यैकोप्यसावपाद्गच्छम् । रक्ष्यत्येकोऽपि वनं सिंहो न तु लक्षशोऽपि मृगाः। ७६ । न कैर्गजः सङ्घपतिः प्रशस्यते स जङ्घरालाव्यवहारिमण्डनः । यष्टङ्क सार्द्धायुतयामल २५००० व्यया Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122