Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 70
________________ गुर्वावली । भक्तेष्वपि श्रावकपुङ्गवेषु ___ ममत्वमुत्केवलसंयमार्थी। शुद्धाम्ब्वलाभाम्बुविराधनाभ्यां सोऽमूमुचत स्वैर्मरुकुङ्कुणेर्याम्॥६४ ॥ यतिजीतकल्पयत्रा खिलादिजैनेन्द्रसंस्तुतिप्रमुखा । विपुलमतेस्तस्य कृति हरते हृदयानि विबुधानाम् ॥ ६५ ॥ दिगविश्ववर्षे १३१० जननं कुपाणि विश्वं १३२१व्रतं प्राप्य रदत्रिचन्द्रे १३३२। पदप्रतिष्ठां च गुरुजंगाम त्रिसप्तविश्वे १३७३ च स देवधाम ॥६॥ ददात्वसौ मञ्जुलमङ्गलाली जगत्पवित्रीकरणाभिधानः । श्रुतासु यद्धर्म्यकथाखपीह भवेत्सतां साम्यरसानुभूतिः ॥ ६७ ॥ चत्वारस्तस्य गुरोः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122