Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 73
________________ श्रीमुनिसुन्दरसूरिविरचिता दचीकरत्तत्पदमद्भुतोत्सवैः ॥ ७७ ॥ क्षोणीभूषणजङ्घरालनगरालङ्कारवीरालये प्राप्ताचार्यपदस्य तस्य सुमहोभाग्यस्य दृष्टयाप्यहो। भूतप्रेतकशाकिनीच्छलरिपूच्चाटस्फुरत्कार्मणाद्युत्थोपद्रवमण्डलानि निखिलान्याशुप्रणेशुर्नृणाम्७८ नो दुष्टाः पशवः स्वभावरिपवः प्राबोभुवुर्नोखला. स्तस्योत्कृष्टयशःप्रतापसुगुणा व्यापुश्च सर्वादिशः। तत्तन्निर्जितका इवापरमहासूरीश्वराणां च ते दूरं क्वापि पलायिता बुबुधिरे कैश्विद्यथा नो पुनः७९॥ षट्तर्कीपरितर्ककर्कशमतिप्रोत्सर्पिदर्पोत्करस्फूर्जदुर्दमवादिसंमदमदापस्मारविस्मारके । एतस्मिन्नवति प्रभौ जिनमतं तद्देषिणः क्वाप्यगुश्छिन्नोत्साहमतिप्रभावरुचयः कष्टं जिजीवुःपरम्॥८॥ विश्वव्यापिनि तस्य विश्रुतयशःपद्माकरे सर्वतः कम्पाङ्कोत्पतदम्बुशीकरतुलारूढोडुमालाचितम् । नीलाम्भोजति तावदम्बरतलं स्फेष्ठाष्टकाष्ठादलं सूर्याचन्द्रमसौ मरालतुलनादोलामथारोहतः॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122