Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala
View full book text
________________
गुर्वावली ।
श्रीस्तम्भतीर्थकुमरप्रासादे सर्ववेदनिर्णेतुः ।
२७
व्याख्याने ऽस्याऽष्टादश
शतानि मुखपोतिका आसन् ॥ १४ ॥ वाचकपदं द्विधापि च दधति सुघोषाढ्यहेमकलशगणैौ । सभ्येषु वस्तुपालादिषु नौवित्तद्विजादिषु च ॥१५॥ षट्दर्शनिसाधारणबोधकृतस्तस्य सद्गुरोर्वाचः सौभाग्यमहिमभारं तदाऽभजन् कंचनाऽमेयम्॥१६॥॥ सारवृत्तिदशाः कर्मग्रन्थदीपास्तमोहराः । तस्य प्रवचनावासे भान्ति प्रेष्ठार्थदर्शकाः ॥ १७॥ नानास्तवनप्रकरणरत्नानि समुद्धृतानि समयाब्धेः पुरुषोत्तमेन तेनाऽलङ्कृतये शासनस्यासन् ॥ १८ ॥ पञ्चाशिकासिद्धविचारवाच्या
भाष्याणि वृत्तं च सुदर्शनायाः ।
उपासकानां दिनकृत्यसूत्र
वृत्तीच टीकाऽपि च धर्मरत्ने ॥ १९ ॥
देवेन्द्राङ्का श्राद्धयामोद्यभि
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122