Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 61
________________ श्रीमुनिमुन्दरसूरिविरचिता नवा मृगैः शौर्यविज्रिम्भितं हरेः। नभःप्लुतिं नो मशकैर्गरुत्मतो ___ वेर्न खद्योतकरैर्दितां भरम् ॥ ३१ ॥ नगैर्न गाङ्गेयगिरेर्यथोच्चतां ___ जलाशयों जलधेरगाधताम् । द्रुमैः प्रभावं न च कल्पशाखिनो न दुर्गतैः श्रीस्फुरितं च चक्रिणः ॥३२॥ यथा न भूतैर्ललितं सुरेशितु. न लीर्थिकस्तीर्थकृतोऽर्थदेशनाम् । समग्रविद्याविदुरैर्न नो गुरो स्तथाऽनुकर्तुं चरितं प्रगल्भ्यते ॥ ३३ ॥ ततो मुधा गर्जसि गर्वपर्वतो । मन्यामहे त्वां न तृणाय दुर्मते । अस्मद्गुरोर्मन्त्रसमीरणोद्धुतो न तूलकल्पः स्थिरतां प्रधास्यसि ॥३४॥ मृगस्य सिंहस्तमसश्च भानुमा नसिम्रणालस्य तृणस्य चा ऽनलः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122