Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 62
________________ गुर्वावली । अहेर्गरुत्मानिव लीलयाऽप्यलं तवापहर्तुं मदजीवितं गुरुः ३५ ॥ निशम्य योगीति रुषा स लब्धा जान्वायतस्थूलरदास्यभीष्मम् । विधाय रूपं विकृतं जिघत्सु रिवाभ्यधावच्चलयन् भुवं तान् ||३६|| मुमुक्षवस्तद्रदपातसूचिनीं कफोणिमुद्भूर्य पलाय्य च द्रुतम् । ५३ सकम्पगात्रास्तरलेक्षणा भया गुरुं वसत्यां शरणं प्रपेदिरे ॥ ३७ ॥ मा भैष्ट मा भैष्ट कुतो नु वो भयं मयि प्रभौ त्रातरि हे विनेयकाः । इतीरिता श्रीगुरुणाथ संभ्रमा दाश्वस्य वृत्तं मुनयोऽपि तज्जगुः ॥ ३८ ॥ यावत्तदाकर्ण्य करोति रोषतो भ्रुवं ललाटप्रणयोद्धुतां गुरुः । तावत्प्रदोषे विचकार दूरगो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122