Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 60
________________ गुर्वावली। पलाय्य तद्गच्छत मर्षयाम्यहं सरङ्ककाणामपराधमेककम् । भ्रूक्षेपमात्रादपि कम्पितामरो ऽन्यथा पतङ्गिष्यथ मे रुषानले ।। २७ ॥ जगुर्मुनीन्द्राः प्रभवन्ति दुर्मते सर्वज्ञपुत्रेषु न ते विभीषिकाः । मृगेषु सिंहस्य यथा हि विक्रमः स्फुरत्तथा नो शरभाकेष्वपि ॥ २८ ॥ न योगिराजन्यकुदर्शनिवजैः ___ समानतां बिभ्रति सूनवोऽर्हतः। करैरपि ध्वान्तरिपोर्विलुप्यते न लारकाणामुदितैः किमु प्रभा ॥ २९॥ प्रभुः किमयापि न नः श्रुतोजयी ___ गुरुभवहर्पतमोदिवाकरः । यमेव विद्या निखिलाः समं श्रिताः __ सरित्पतिं सिन्धुगणा इवाधुना ॥ ३० ॥ गतं गजेन्द्रस्य यथा न जम्बुकै Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122