Book Title: Gurvavali
Author(s): Munisundarsuri
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 58
________________ गुर्वावली। स्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटो यः। आकर्षोच्चाटवश्यादिभिरपिस तदा शक्तिभिः कोपि योगी, कंप्रीकुर्यात्रिलोकी गिरिमपि चलयेच्छोषयेद्वारिधिं वा ॥ १९ ॥ निषिद्धसाधुस्थितिकोज्जयिन्यां ___ श्वमूषकौत्वादिविकुर्वणाद्यैः । तं भापयन्तं स्वमुनीन् निबध्य __प्रपीड्य मन्त्रैरमुचत् स नम्रम् ॥ २० ॥ ॥ युग्मम् । संक्षेपोऽयम् । व्यासावदातस्त्वेवम् ॥ बल्गद्वेतालमालाविदलनकुशलः सिद्धझोण्टीङ्गवृन्दस्तन्त्रैर्मन्त्रैरमात्रैः समजनि विकटैश्चेटकैश्चोत्कटोऽथ। योगीकोप्युञ्जयिन्यांनृपसचिवमुखैःपूजितः सर्वलोकैनाशिष्यैः परीतोदधदणिमवशित्वे शताद्याश्च शक्तीः ॥ २१ ॥ वर्णादि शिरसा भिनद्मि निखिलानाकर्षयामि ग्रहान् फूत्कृत्यादिवमुत्क्षिपामि च गिरीन् संशोषयाण्यम्बुधीन् त्रैलोक्यं स्ववशीकरोमि विदधे स्वर्भूर्भुवाव्यत्ययं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122